Original

अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः ।ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ॥ ४८ ॥

Segmented

अल्पम् इच्छन्न् अचपलो मृदुः दान्तः सु संशितः ब्रह्मचर्य-उपपन्नः च त्वद्विधो न एव मुह्यति

Analysis

Word Lemma Parse
अल्पम् अल्प pos=a,g=n,c=2,n=s
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
अचपलो अचपल pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
संशितः संशित pos=a,g=m,c=1,n=s
ब्रह्मचर्य ब्रह्मचर्य pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वद्विधो त्वद्विध pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat