Original

प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च ।प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसंभवे ।प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ॥ ४७ ॥

Segmented

प्रतिषिद्धान् अवाप्येषु दुर्लभेषु अहितेषु च प्रतिकृष्टेषु भावेषु व्यतिकृष्टेषु असंभवे प्रज्ञान-तृप्तः विक्रान्तः त्वद्विधः न अनुशोचति

Analysis

Word Lemma Parse
प्रतिषिद्धान् प्रतिषिध् pos=va,g=m,c=2,n=p,f=part
अवाप्येषु अवाप् pos=va,g=n,c=7,n=p,f=krtya
दुर्लभेषु दुर्लभ pos=a,g=n,c=7,n=p
अहितेषु अहित pos=a,g=n,c=7,n=p
pos=i
प्रतिकृष्टेषु प्रतिकृष् pos=va,g=m,c=7,n=p,f=part
भावेषु भाव pos=n,g=m,c=7,n=p
व्यतिकृष्टेषु व्यतिकृष् pos=va,g=m,c=7,n=p,f=part
असंभवे असंभव pos=n,g=m,c=7,n=s
प्रज्ञान प्रज्ञान pos=n,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
त्वद्विधः त्वद्विध pos=a,g=m,c=1,n=s
pos=i
अनुशोचति अनुशुच् pos=v,p=3,n=s,l=lat