Original

अन्येषामपि नश्यन्ति सुहृदश्च धनानि च ।पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ।नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् ॥ ४६ ॥

Segmented

अन्येषाम् अपि नश्यन्ति सुहृदः च धनानि च पश्य बुद्ध्या मनुष्याणाम् राजन्न् आपदम् आत्मनः नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम्

Analysis

Word Lemma Parse
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
अपि अपि pos=i
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
धनानि धन pos=n,g=n,c=1,n=p
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
नियच्छ नियम् pos=v,p=2,n=s,l=lot
यच्छ यम् pos=v,p=2,n=s,l=lot
संयच्छ संयम् pos=v,p=2,n=s,l=lot
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
मनो मनस् pos=n,g=n,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s