Original

धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम् ।अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसंज्वरेत् ॥ ४५ ॥

Segmented

धनम् वा पुरुषम् राजन् पुरुषो वा पुनः धनम् अवश्यम् प्रजहाति एतत् तद् विद्वान् को ऽनुसंज्वरेत्

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=1,n=s
वा वा pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
वा वा pos=i
पुनः पुनर् pos=i
धनम् धन pos=n,g=n,c=2,n=s
अवश्यम् अवश्यम् pos=i
प्रजहाति प्रहा pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽनुसंज्वरेत् अनुसंज्वर् pos=v,p=3,n=s,l=vidhilin