Original

संचये च विनाशान्ते मरणान्ते च जीविते ।संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः ॥ ४४ ॥

Segmented

संचये च विनाश-अन्ते मरण-अन्ते च जीविते संयोगे विप्रयोग-अन्ते को नु विप्रणयेत् मनः

Analysis

Word Lemma Parse
संचये संचय pos=n,g=m,c=7,n=s
pos=i
विनाश विनाश pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मरण मरण pos=n,comp=y
अन्ते अन्त pos=n,g=n,c=7,n=s
pos=i
जीविते जीवित pos=n,g=n,c=7,n=s
संयोगे संयोग pos=n,g=m,c=7,n=s
विप्रयोग विप्रयोग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
विप्रणयेत् विप्रणी pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=2,n=s