Original

पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम् ।अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ॥ ४३ ॥

Segmented

पश्य तेषाम् कृपण-ताम् पश्य तेषाम् अबुद्धि-ताम् अध्रुवे जीविते मोहाद् अर्थ-तृष्णाम् उपाश्रिताः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
तेषाम् तद् pos=n,g=m,c=6,n=p
कृपण कृपण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
तेषाम् तद् pos=n,g=m,c=6,n=p
अबुद्धि अबुद्धि pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अध्रुवे अध्रुव pos=a,g=n,c=7,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
अर्थ अर्थ pos=n,comp=y
तृष्णाम् तृष्णा pos=n,g=f,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part