Original

धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः ।परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् ॥ ४१ ॥

Segmented

धर्मम् एके ऽभिपद्यन्ते कल्याण-अभिजनाः नराः परत्र सुखम् इच्छन्तो निर्विद्येयुः च लौकिकात्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
ऽभिपद्यन्ते अभिपद् pos=v,p=3,n=p,l=lat
कल्याण कल्याण pos=a,comp=y
अभिजनाः अभिजन pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
परत्र परत्र pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
निर्विद्येयुः निविद् pos=v,p=3,n=p,l=vidhilin
pos=i
लौकिकात् लौकिक pos=a,g=n,c=5,n=s