Original

कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति ।तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ॥ ४० ॥

Segmented

कृच्छ्राल् लब्धम् अभिप्रेतम् यदा कौसल्य नश्यति तदा निर्विद्यते सो ऽर्थात् परिभञ्ज्-क्रमः नरः

Analysis

Word Lemma Parse
कृच्छ्राल् कृच्छ्र pos=n,g=n,c=5,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
अभिप्रेतम् अभिप्रे pos=va,g=n,c=1,n=s,f=part
यदा यदा pos=i
कौसल्य कौसल्य pos=n,g=m,c=8,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
निर्विद्यते निर्विद् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽर्थात् अर्थ pos=n,g=m,c=5,n=s
परिभञ्ज् परिभञ्ज् pos=va,comp=y,f=part
क्रमः क्रम pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s