Original

रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते ।तथा तस्येहमानस्य समारम्भो विनश्यति ॥ ३९ ॥

Segmented

रममाणः श्रिया कश्चिद् न अन्यत् श्रेयः ऽभिमन्यते तथा तस्य ईह् समारम्भो विनश्यति

Analysis

Word Lemma Parse
रममाणः रम् pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
ऽभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ईह् ईह् pos=va,g=m,c=6,n=s,f=part
समारम्भो समारम्भ pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat