Original

अर्थायैव हि केषांचिद्धननाशो भवत्युत ।अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते ॥ ३८ ॥

Segmented

अर्थाय एव हि केषांचिद् धन-नाशः भवति उत अनन्त्यम् तम् सुखम् मत्वा श्रियम् अन्यः परीक्षते

Analysis

Word Lemma Parse
अर्थाय अर्थ pos=n,g=m,c=4,n=s
एव एव pos=i
हि हि pos=i
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
धन धन pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
अनन्त्यम् अनन्त्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सुखम् सुख pos=a,g=m,c=2,n=s
मत्वा मन् pos=vi
श्रियम् श्री pos=n,g=f,c=2,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
परीक्षते परीक्ष् pos=v,p=3,n=s,l=lat