Original

तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज ।अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः ॥ ३७ ॥

Segmented

ताम् बुद्धिम् उपजिज्ञासुः त्वम् एव एनान् परित्यज अनर्थान् च अर्थ-रूपेण अर्थान् च अनर्थ-रूपात्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
उपजिज्ञासुः उपजिज्ञासु pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
परित्यज परित्यज् pos=v,p=2,n=s,l=lot
अनर्थान् अनर्थ pos=n,g=m,c=2,n=p
pos=i
अर्थ अर्थ pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
अनर्थ अनर्थ pos=n,comp=y
रूपात् रूप pos=n,g=n,c=5,n=s