Original

त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे ।अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान् ॥ ३६ ॥

Segmented

त्वम् पुनः प्राज्ञ-रूपः सन् कृपणम् परितप्यसे अकाम्यान् कामयानो ऽर्थान् पराचीनान् उपद्रुतान्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
प्राज्ञ प्राज्ञ pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
कृपणम् कृपण pos=a,g=n,c=2,n=s
परितप्यसे परितप् pos=v,p=2,n=s,l=lat
अकाम्यान् अकाम्य pos=a,g=m,c=2,n=p
कामयानो कामय् pos=va,g=m,c=1,n=s,f=part
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
पराचीनान् पराचीन pos=a,g=m,c=2,n=p
उपद्रुतान् उपद्रु pos=va,g=m,c=2,n=p,f=part