Original

बहु संकसुकं दृष्ट्वा विवित्सासाधनेन च ।तथान्ये संत्यजन्त्येनं मत्वा परमदुर्लभम् ॥ ३५ ॥

Segmented

बहु संकसुकम् दृष्ट्वा विवित्सा-साधनेन च तथा अन्ये संत्यजन्ति एनम् मत्वा परम-दुर्लभम्

Analysis

Word Lemma Parse
बहु बहु pos=a,g=n,c=2,n=s
संकसुकम् संकसुक pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
विवित्सा विवित्सा pos=n,comp=y
साधनेन साधन pos=n,g=n,c=3,n=s
pos=i
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
परम परम pos=a,comp=y
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s