Original

श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः ।त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत ॥ ३४ ॥

Segmented

श्रियम् च पुत्र-पौत्रम् च मनुष्या धर्म-चारिणः त्याग-धर्म-विदः वीराः स्वयम् एव त्यजन्ति उत

Analysis

Word Lemma Parse
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
pos=i
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
त्याग त्याग pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
एव एव pos=i
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
उत उत pos=i