Original

ईर्ष्यातिच्छेदसंपन्ना राजन्पुरुषमानिनः ।कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ॥ ३२ ॥

Segmented

ईर्ष्या-अति छेद-सम्पन्नाः राजन् पुरुष-मानिनः कच्चित् त्वम् न तथा प्राज्ञ मत्सरी कोसल-अधिपैः

Analysis

Word Lemma Parse
ईर्ष्या ईर्ष्या pos=n,comp=y
अति अति pos=i
छेद छेद pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पुरुष पुरुष pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
कच्चित् कच्चित् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
तथा तथा pos=i
प्राज्ञ प्राज्ञ pos=a,g=m,c=8,n=s
मत्सरी मत्सरिन् pos=a,g=m,c=1,n=s
कोसल कोसल pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s