Original

पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः ।धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते ॥ ३० ॥

Segmented

पुरस्ताद् भूत-पूर्व-त्वात् हीन-भाग्यः हि दुर्मतिः धातारम् गर्हते नित्यम् लब्ध-अर्थान् च न मृष्यते

Analysis

Word Lemma Parse
पुरस्ताद् पुरस्तात् pos=i
भूत भू pos=va,comp=y,f=part
पूर्व पूर्व pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
हीन हा pos=va,comp=y,f=part
भाग्यः भाग्य pos=n,g=m,c=1,n=s
हि हि pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
धातारम् धातृ pos=n,g=m,c=2,n=s
गर्हते गर्ह् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
लब्ध लभ् pos=va,comp=y,f=part
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
pos=i
मृष्यते मृष् pos=v,p=3,n=s,l=lat