Original

क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा ।मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ।तं पप्रच्छोपसंगृह्य कृच्छ्रामापदमास्थितः ॥ ३ ॥

Segmented

क्षेमदर्शम् नृप-सुतम् यत्र क्षीण-बलम् पुरा मुनिः कालकवृक्षीय आजगाम इति नः श्रुतम् तम् पप्रच्छ उपसंगृह्य कृच्छ्राम् आपदम् आस्थितः

Analysis

Word Lemma Parse
क्षेमदर्शम् क्षेमदर्श pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
क्षीण क्षि pos=va,comp=y,f=part
बलम् बल pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
कालकवृक्षीय कालकवृक्षीय pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
उपसंगृह्य उपसंग्रह् pos=vi
कृच्छ्राम् कृच्छ्र pos=a,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part