Original

अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन ।प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ॥ २८ ॥

Segmented

अवाप्यान् कामयस्व अर्थान् न अनवाप्यान् कदाचन प्रत्युत्पन्नान् अनुभवन् मा शुचः त्वम् अनागतान्

Analysis

Word Lemma Parse
अवाप्यान् अवाप् pos=va,g=m,c=2,n=p,f=krtya
कामयस्व कामय् pos=v,p=2,n=s,l=lot
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
अनवाप्यान् अनवाप्य pos=a,g=m,c=2,n=p
कदाचन कदाचन pos=i
प्रत्युत्पन्नान् प्रत्युत्पद् pos=va,g=m,c=2,n=p,f=part
अनुभवन् अनुभू pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
अनागतान् अनागत pos=a,g=m,c=2,n=p