Original

मुनिरुवाच ।अनागतमतीतं च यथा तथ्यविनिश्चयात् ।नानुशोचसि कौसल्य सर्वार्थेषु तथा भव ॥ २७ ॥

Segmented

मुनिः उवाच अनागतम् अतीतम् च यथा तथ्य-विनिश्चयात् न अनुशोचसि कौसल्य सर्व-अर्थेषु तथा भव

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनागतम् अनागत pos=a,g=n,c=2,n=s
अतीतम् अतीत pos=a,g=n,c=2,n=s
pos=i
यथा यथा pos=i
तथ्य तथ्य pos=a,comp=y
विनिश्चयात् विनिश्चय pos=n,g=m,c=5,n=s
pos=i
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat
कौसल्य कौसल्य pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
तथा तथा pos=i
भव भू pos=v,p=2,n=s,l=lot