Original

राजपुत्र उवाच ।यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये ।ह्रियते सर्वमेवेदं कालेन महता द्विज ॥ २५ ॥

Segmented

राज-पुत्रः उवाच यादृच्छिकम् मे आसीत् तद् राज्यम् इति एव चिन्तये ह्रियते सर्वम् एव इदम् कालेन महता द्विज

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यादृच्छिकम् यादृच्छिक pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
चिन्तये चिन्तय् pos=v,p=1,n=s,l=lat
ह्रियते हृ pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
द्विज द्विज pos=n,g=m,c=8,n=s