Original

न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः ।किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः ॥ २४ ॥

Segmented

न च त्वम् इव शोचन्ति तस्मात् त्वम् अपि मा शुचः किम् नु त्वम् तैः न वै श्रेयान् तुल्यः वा बुद्धि-पौरुषैः

Analysis

Word Lemma Parse
pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इव इव pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
किम् किम् pos=i
नु नु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
वै वै pos=i
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
वा वा pos=i
बुद्धि बुद्धि pos=n,comp=y
पौरुषैः पौरुष pos=n,g=n,c=3,n=p