Original

अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते ।बुद्धिपौरुषसंपन्नास्त्वया तुल्याधिका जनाः ॥ २३ ॥

Segmented

अनाढ्याः च अपि जीवन्ति राज्यम् च अपि अनुशासते बुद्धि-पौरुष-सम्पन्नाः त्वया तुल्य-अधिकाः जनाः

Analysis

Word Lemma Parse
अनाढ्याः अनाढ्य pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनुशासते अनुशास् pos=v,p=3,n=p,l=lat
बुद्धि बुद्धि pos=n,comp=y
पौरुष पौरुष pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तुल्य तुल्य pos=a,comp=y
अधिकाः अधिक pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p