Original

अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात् ।दिष्टं बलीय इति मन्यमानास्ते पण्डितास्तत्सतां स्थानमाहुः ॥ २२ ॥

Segmented

अनागतम् यत् न मे इति विद्याद् अतिक्रान्तम् यत् न मे इति विद्यात् दिष्टम् बलीय इति मन्यमानास् ते पण्डिताः तत् सताम् स्थानम् आहुः

Analysis

Word Lemma Parse
अनागतम् अनागत pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
अतिक्रान्तम् अतिक्रम् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
बलीय बलीयस् pos=a,g=n,c=1,n=s
इति इति pos=i
मन्यमानास् मन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
स्थानम् स्थान pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit