Original

अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः ।नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः ॥ २१ ॥

Segmented

अपि चेद् महतः वित्ताद् विप्रमुच्येत पूरुषः न एतत् मे इति तत् मत्वा कुर्वीत प्रियम् आत्मनः

Analysis

Word Lemma Parse
अपि अपि pos=i
चेद् चेद् pos=i
महतः महत् pos=a,g=n,c=5,n=s
वित्ताद् वित्त pos=n,g=n,c=5,n=s
विप्रमुच्येत विप्रमुच् pos=v,p=3,n=s,l=vidhilin
पूरुषः पूरुष pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
मत्वा मन् pos=vi
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s