Original

ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः ।अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ॥ २० ॥

Segmented

ये तु विंशति-वर्षाः वै त्रिंशत्-वर्षाः च मानवाः अर्वाग् एव हि ते सर्वे मरिष्यन्ति शरद्-शतात्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
विंशति विंशति pos=n,comp=y
वर्षाः वर्ष pos=n,g=m,c=1,n=p
वै वै pos=i
त्रिंशत् त्रिंशत् pos=n,comp=y
वर्षाः वर्ष pos=n,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
अर्वाग् अर्वाक् pos=i
एव एव pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मरिष्यन्ति मृ pos=v,p=3,n=p,l=lrt
शरद् शरद् pos=n,comp=y
शतात् शत pos=n,g=n,c=5,n=s