Original

भीष्म उवाच ।अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते ।तत्तेऽहं संप्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥ २ ॥

Segmented

भीष्म उवाच अत्र अयम् क्षेमदर्शीयम् इतिहासो ऽनुगीयते तत् ते ऽहम् सम्प्रवक्ष्यामि तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
क्षेमदर्शीयम् क्षेमदर्शीय pos=a,g=n,c=1,n=s
इतिहासो इतिहास pos=n,g=m,c=1,n=s
ऽनुगीयते अनुगा pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s