Original

अहं च त्वं च नृपते शत्रवः सुहृदश्च ते ।अवश्यं न भविष्यामः सर्वं च न भविष्यति ॥ १९ ॥

Segmented

अहम् च त्वम् च नृपते शत्रवः सुहृदः च ते अवश्यम् न भविष्यामः सर्वम् च न भविष्यति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अवश्यम् अवश्यम् pos=i
pos=i
भविष्यामः भू pos=v,p=1,n=p,l=lrt
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt