Original

आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि ।बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि ॥ १८ ॥

Segmented

आत्मनो अध्रुव-ताम् पश्यन् तान् त्वम् किम् अनुशोचसि बुद्ध्या च एव अनुबुध्यस्व ध्रुवम् हि न भविष्यसि

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
अध्रुव अध्रुव pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् किम् pos=i
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
अनुबुध्यस्व अनुबुध् pos=v,p=2,n=s,l=lot
ध्रुवम् ध्रुवम् pos=i
हि हि pos=i
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt