Original

भूत्वा च न भवत्येतदभूत्वा च भवत्यपि ।शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः ॥ १६ ॥

Segmented

भूत्वा च न भवति एतत् अभूत्वा च भवति अपि शोके न हि अस्ति सामर्थ्यम् शोकम् कुर्यात् कथम् नरः

Analysis

Word Lemma Parse
भूत्वा भू pos=vi
pos=i
pos=i
भवति भू pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
अभूत्वा अभूत्वा pos=i
pos=i
भवति भू pos=v,p=3,n=s,l=lat
अपि अपि pos=i
शोके शोक pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=1,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
नरः नर pos=n,g=m,c=1,n=s