Original

यच्च पूर्वे समाहारे यच्च पूर्वतरे परे ।सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसंज्वरेत् ॥ १५ ॥

Segmented

यत् च पूर्वे समाहारे यत् च पूर्वतरे परे सर्वम् तत् न अस्ति तत् च एव तत् ज्ञात्वा को ऽनुसंज्वरेत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
पूर्वे पूर्व pos=n,g=m,c=7,n=s
समाहारे समाहार pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
पूर्वतरे पूर्वतर pos=a,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
को pos=n,g=m,c=1,n=s
ऽनुसंज्वरेत् अनुसंज्वर् pos=v,p=3,n=s,l=vidhilin