Original

यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति ।एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे ॥ १४ ॥

Segmented

यत् हि भूतम् भविष्यत् च ध्रुवम् तत् न भविष्यति एवम् विदित-वेदितव्यः त्वम् अधर्मेभ्यः प्रमोक्ष्यसे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
ध्रुवम् ध्रुवम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
एवम् एवम् pos=i
विदित विद् pos=va,comp=y,f=part
वेदितव्यः विद् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
अधर्मेभ्यः अधर्म pos=n,g=m,c=5,n=p
प्रमोक्ष्यसे प्रमुच् pos=v,p=2,n=s,l=lrt