Original

यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् ।एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ॥ १३ ॥

Segmented

यत् किंचिद् मन्यसे अस्ति इति सर्वम् न अस्ति इति विद्धि तत् एवम् न व्यथते प्राज्ञः कृच्छ्राम् अपि आपदम् गतः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
pos=i
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कृच्छ्राम् कृच्छ्र pos=a,g=f,c=2,n=s
अपि अपि pos=i
आपदम् आपद् pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part