Original

पुरस्तादेव ते बुद्धिरियं कार्या विजानतः ।अनित्यं सर्वमेवेदमहं च मम चास्ति यत् ॥ १२ ॥

Segmented

पुरस्ताद् एव ते बुद्धिः इयम् कार्या विजानतः अनित्यम् सर्वम् एव इदम् अहम् च मम च अस्ति यत्

Analysis

Word Lemma Parse
पुरस्ताद् पुरस्तात् pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विजानतः विज्ञा pos=va,g=m,c=6,n=s,f=part
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s