Original

कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता ।मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः ॥ ११ ॥

Segmented

कौसल्येन एवम् उक्तवान् तु राज-पुत्रेण धीमता मुनिः कालकवृक्षीयः प्रत्युवाच महा-द्युतिः

Analysis

Word Lemma Parse
कौसल्येन कौसल्य pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राज राजन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कालकवृक्षीयः कालकवृक्षीय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s