Original

युधिष्ठिर उवाच ।धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः ।च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ॥ १ ॥

Segmented

युधिष्ठिर उवाच धार्मिको ऽर्थान् असंप्राप्य राजा अमात्यैः प्रबाधितः च्युतः कोशात् च दण्डात् च सुखम् इच्छन् कथम् चरेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धार्मिको धार्मिक pos=a,g=m,c=1,n=s
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
असंप्राप्य असंप्राप्य pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
प्रबाधितः प्रबाध् pos=va,g=m,c=1,n=s,f=part
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
कोशात् कोश pos=n,g=m,c=5,n=s
pos=i
दण्डात् दण्ड pos=n,g=m,c=5,n=s
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin