Original

गम्भीरशब्दाश्च महास्वनाश्च शङ्खाश्च भेर्यश्च नदन्ति यत्र ।युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥ ९ ॥

Segmented

गम्भीर-शब्दाः च महा-स्वनाः च शङ्खाः च भेर्यः च नदन्ति यत्र युयुत्सवः च अप्रतीपाः भवन्ति जयस्य एतत् भाविनो रूपम् आहुः

Analysis

Word Lemma Parse
गम्भीर गम्भीर pos=a,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
pos=i
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
pos=i
नदन्ति नद् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p
pos=i
अप्रतीपाः अप्रतीप pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
जयस्य जय pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
भाविनो भाविन् pos=a,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit