Original

गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः ।आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ॥ ७ ॥

Segmented

गोमायवः च अनुलोमाः वडा गृध्राः च सर्वशः आचरेयुः यदा सेनाम् तदा सिद्धिः अनुत्तमा

Analysis

Word Lemma Parse
गोमायवः गोमायु pos=n,g=m,c=1,n=p
pos=i
अनुलोमाः अनुलोम pos=a,g=m,c=1,n=p
वडा वड pos=n,g=m,c=1,n=p
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
आचरेयुः आचर् pos=v,p=3,n=p,l=vidhilin
यदा यदा pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
तदा तदा pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
अनुत्तमा अनुत्तम pos=a,g=f,c=1,n=s