Original

अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च ।अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः ॥ ६ ॥

Segmented

अनु एनाम् वायवो वान्ति तथा एव इन्द्रधनुस् च अनुप्लवन्ते मेघाः च तथा आदित्यस्य रश्मयः

Analysis

Word Lemma Parse
अनु अनु pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
वायवो वायु pos=n,g=m,c=1,n=p
वान्ति वा pos=v,p=3,n=p,l=lat
तथा तथा pos=i
एव एव pos=i
इन्द्रधनुस् इन्द्रधनुस् pos=n,g=n,c=1,n=p
pos=i
अनुप्लवन्ते अनुप्लु pos=v,p=3,n=p,l=lat
मेघाः मेघ pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
रश्मयः रश्मि pos=n,g=m,c=1,n=p