Original

उदीर्णमनसो योधा वाहनानि च भारत ।यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् ॥ ५ ॥

Segmented

उदीर्ण-मनसः योधा वाहनानि च भारत यस्याम् भवन्ति सेनायाम् ध्रुवम् तस्याम् जयम् वदेत्

Analysis

Word Lemma Parse
उदीर्ण उदीर् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
वाहनानि वाहन pos=n,g=n,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
सेनायाम् सेना pos=n,g=f,c=7,n=s
ध्रुवम् ध्रुवम् pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin