Original

तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया ।सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ॥ ४१ ॥

Segmented

तस्माद् विश्वासयेद् राजा सर्व-भूतानि अमायया सर्वतः परिरक्षेत् च यो महीम् भोक्तुम् इच्छति

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
विश्वासयेद् विश्वासय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
अमायया अमाया pos=n,g=f,c=3,n=s
सर्वतः सर्वतस् pos=i
परिरक्षेत् परिरक्ष् pos=v,p=3,n=s,l=vidhilin
pos=i
यो यद् pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
भोक्तुम् भुज् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat