Original

प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः ।मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि ॥ ४ ॥

Segmented

प्रायश्चित्त-विधिम् च अत्र जप-होमान् च तद्-विदः मङ्गलानि च कुर्वन्तः शमयन्ति अहितानि अपि

Analysis

Word Lemma Parse
प्रायश्चित्त प्रायश्चित्त pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
जप जप pos=n,comp=y
होमान् होम pos=n,g=m,c=2,n=p
pos=i
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
pos=i
कुर्वन्तः कृ pos=va,g=m,c=1,n=p,f=part
शमयन्ति शमय् pos=v,p=3,n=p,l=lat
अहितानि अहित pos=a,g=n,c=2,n=p
अपि अपि pos=i