Original

एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरन् ।प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ॥ ३९ ॥

Segmented

एवम् सर्वासु अवस्थासु सान्त्व-पूर्वम् समाचरन् प्रियो भवति भूतानाम् धर्म-ज्ञः वीत-भीः नृपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
समाचरन् समाचर् pos=va,g=m,c=1,n=s,f=part
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s