Original

हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः ।क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसंग्रहम् ॥ ३८ ॥

Segmented

हन्तॄणाम् च आहतानाम् च यत् कुर्युः अपराधिनः क्रोशेद् बाहुम् प्रगृह्य अपि चिकीर्षञ् जन-संग्रहम्

Analysis

Word Lemma Parse
हन्तॄणाम् हन्तृ pos=a,g=m,c=6,n=p
pos=i
आहतानाम् आहन् pos=va,g=m,c=6,n=p,f=part
pos=i
यत् यद् pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
अपराधिनः अपराधिन् pos=a,g=m,c=1,n=p
क्रोशेद् क्रुश् pos=v,p=3,n=s,l=vidhilin
बाहुम् बाहु pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
अपि अपि pos=i
चिकीर्षञ् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
जन जन pos=n,comp=y
संग्रहम् संग्रह pos=n,g=m,c=2,n=s