Original

कृतं ममाप्रियं तेन येनायं निहतो मृधे ।इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः ॥ ३७ ॥

Segmented

कृतम् मे अप्रियम् तेन येन अयम् निहतो मृधे इति वाचा वदन् हन्तॄन् पूजयेत रहः-गतः

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मृधे मृध pos=n,g=m,c=7,n=s
इति इति pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
वदन् वद् pos=va,g=m,c=1,n=s,f=part
हन्तॄन् हन्तृ pos=a,g=m,c=2,n=p
पूजयेत पूजय् pos=v,p=3,n=s,l=vidhilin
रहः रहस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part