Original

द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर ।मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ॥ ३३ ॥

Segmented

द्वेष्यो भवति भूतानाम् उग्रो राजा युधिष्ठिर मृदुम् अपि अवमन्यन्ते तस्माद् उभय-भाज् भवेत्

Analysis

Word Lemma Parse
द्वेष्यो द्विष् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=m,c=6,n=p
उग्रो उग्र pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
मृदुम् मृदु pos=a,g=m,c=2,n=s
अपि अपि pos=i
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
तस्माद् तस्मात् pos=i
उभय उभय pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin