Original

नैतत्प्रशंसन्त्याचार्या न च साधु निदर्शनम् ।अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ॥ ३२ ॥

Segmented

न एतत् प्रशंसन्ति आचार्याः न च साधु निदर्शनम् अक्लेशेन अविनाशेन नियन्तव्याः स्व-पुत्र-वत्

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
आचार्याः आचार्य pos=n,g=m,c=1,n=p
pos=i
pos=i
साधु साधु pos=a,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
अक्लेशेन अक्लेश pos=n,g=m,c=3,n=s
अविनाशेन अविनाश pos=n,g=m,c=3,n=s
नियन्तव्याः नियम् pos=va,g=m,c=1,n=p,f=krtya
स्व स्व pos=a,comp=y
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i