Original

मन्यते कर्शयित्वा तु क्षमा साध्विति शम्बरः ।असंतप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ॥ ३१ ॥

Segmented

मन्यते कर्शयित्वा तु क्षमा साधु इति शम्बरः असंतप्तम् तु यद् दारु प्रत्येति प्रकृतिम् पुनः

Analysis

Word Lemma Parse
मन्यते मन् pos=v,p=3,n=s,l=lat
कर्शयित्वा कर्शय् pos=vi
तु तु pos=i
क्षमा क्षमा pos=n,g=f,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
शम्बरः शम्बर pos=n,g=m,c=1,n=s
असंतप्तम् असंतप्त pos=a,g=n,c=1,n=s
तु तु pos=i
यद् यद् pos=n,g=n,c=1,n=s
दारु दारु pos=n,g=n,c=1,n=s
प्रत्येति प्रती pos=v,p=3,n=s,l=lat
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i