Original

दैवं पूर्वं विकुरुते मानुषे कालचोदिते ।तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा ॥ ३ ॥

Segmented

दैवम् पूर्वम् विकुरुते मानुषे काल-चोदिते तद् विद्वांसो ऽनुपश्यन्ति ज्ञान-दीर्घेण चक्षुषा

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
विकुरुते विकृ pos=v,p=3,n=s,l=lat
मानुषे मानुष pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
चोदिते चोदय् pos=va,g=m,c=7,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
ऽनुपश्यन्ति अनुपश् pos=v,p=3,n=p,l=lat
ज्ञान ज्ञान pos=n,comp=y
दीर्घेण दीर्घ pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s