Original

अन्तराणां च भेदार्थं चारानभ्यवचारयेत् ।यश्च तस्मात्परो राजा तेन संधिः प्रशस्यते ॥ २७ ॥

Segmented

अन्तराणाम् च भेद-अर्थम् चारान् अभ्यवचारयेत् यः च तस्मात् परो राजा तेन संधिः प्रशस्यते

Analysis

Word Lemma Parse
अन्तराणाम् अन्तर pos=a,g=m,c=6,n=p
pos=i
भेद भेद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चारान् चार pos=n,g=m,c=2,n=p
अभ्यवचारयेत् अभ्यवचारय् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
संधिः संधि pos=n,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat