Original

तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः ।संपीड्यमाना हि परे योगमायान्ति सर्वशः ॥ २६ ॥

Segmented

तेषाम् सान्त्वम् क्रूर-मिश्रम् प्रणेतव्यम् पुनः पुनः सम्पीड्यमाना हि परे योगम् आयान्ति सर्वशः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सान्त्वम् सान्त्व pos=n,g=n,c=1,n=s
क्रूर क्रूर pos=a,comp=y
मिश्रम् मिश्र pos=a,g=n,c=1,n=s
प्रणेतव्यम् प्रणी pos=va,g=n,c=1,n=s,f=krtya
पुनः पुनर् pos=i
पुनः पुनर् pos=i
सम्पीड्यमाना सम्पीडय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
परे पर pos=n,g=m,c=1,n=p
योगम् योग pos=n,g=m,c=2,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i